सुबन्तावली ?भृगुश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाभृगुश्रेष्ठः भृगुश्रेष्ठौ भृगुश्रेष्ठाः
सम्बोधनम्भृगुश्रेष्ठ भृगुश्रेष्ठौ भृगुश्रेष्ठाः
द्वितीयाभृगुश्रेष्ठम् भृगुश्रेष्ठौ भृगुश्रेष्ठान्
तृतीयाभृगुश्रेष्ठेन भृगुश्रेष्ठाभ्याम् भृगुश्रेष्ठैः भृगुश्रेष्ठेभिः
चतुर्थीभृगुश्रेष्ठाय भृगुश्रेष्ठाभ्याम् भृगुश्रेष्ठेभ्यः
पञ्चमीभृगुश्रेष्ठात् भृगुश्रेष्ठाभ्याम् भृगुश्रेष्ठेभ्यः
षष्ठीभृगुश्रेष्ठस्य भृगुश्रेष्ठयोः भृगुश्रेष्ठानाम्
सप्तमीभृगुश्रेष्ठे भृगुश्रेष्ठयोः भृगुश्रेष्ठेषु

समास भृगुश्रेष्ठ

अव्यय ॰भृगुश्रेष्ठम् ॰भृगुश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria