Declension table of ?bhṛguvāsara

Deva

MasculineSingularDualPlural
Nominativebhṛguvāsaraḥ bhṛguvāsarau bhṛguvāsarāḥ
Vocativebhṛguvāsara bhṛguvāsarau bhṛguvāsarāḥ
Accusativebhṛguvāsaram bhṛguvāsarau bhṛguvāsarān
Instrumentalbhṛguvāsareṇa bhṛguvāsarābhyām bhṛguvāsaraiḥ bhṛguvāsarebhiḥ
Dativebhṛguvāsarāya bhṛguvāsarābhyām bhṛguvāsarebhyaḥ
Ablativebhṛguvāsarāt bhṛguvāsarābhyām bhṛguvāsarebhyaḥ
Genitivebhṛguvāsarasya bhṛguvāsarayoḥ bhṛguvāsarāṇām
Locativebhṛguvāsare bhṛguvāsarayoḥ bhṛguvāsareṣu

Compound bhṛguvāsara -

Adverb -bhṛguvāsaram -bhṛguvāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria