सुबन्तावली ?भृगुसंहितासार

Roma

पुमान्एकद्विबहु
प्रथमाभृगुसंहितासारः भृगुसंहितासारौ भृगुसंहितासाराः
सम्बोधनम्भृगुसंहितासार भृगुसंहितासारौ भृगुसंहितासाराः
द्वितीयाभृगुसंहितासारम् भृगुसंहितासारौ भृगुसंहितासारान्
तृतीयाभृगुसंहितासारेण भृगुसंहितासाराभ्याम् भृगुसंहितासारैः भृगुसंहितासारेभिः
चतुर्थीभृगुसंहितासाराय भृगुसंहितासाराभ्याम् भृगुसंहितासारेभ्यः
पञ्चमीभृगुसंहितासारात् भृगुसंहितासाराभ्याम् भृगुसंहितासारेभ्यः
षष्ठीभृगुसंहितासारस्य भृगुसंहितासारयोः भृगुसंहितासाराणाम्
सप्तमीभृगुसंहितासारे भृगुसंहितासारयोः भृगुसंहितासारेषु

समास भृगुसंहितासार

अव्यय ॰भृगुसंहितासारम् ॰भृगुसंहितासारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria