Declension table of ?bhṛgurāja

Deva

MasculineSingularDualPlural
Nominativebhṛgurājaḥ bhṛgurājau bhṛgurājāḥ
Vocativebhṛgurāja bhṛgurājau bhṛgurājāḥ
Accusativebhṛgurājam bhṛgurājau bhṛgurājān
Instrumentalbhṛgurājena bhṛgurājābhyām bhṛgurājaiḥ bhṛgurājebhiḥ
Dativebhṛgurājāya bhṛgurājābhyām bhṛgurājebhyaḥ
Ablativebhṛgurājāt bhṛgurājābhyām bhṛgurājebhyaḥ
Genitivebhṛgurājasya bhṛgurājayoḥ bhṛgurājānām
Locativebhṛgurāje bhṛgurājayoḥ bhṛgurājeṣu

Compound bhṛgurāja -

Adverb -bhṛgurājam -bhṛgurājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria