Declension table of bhṛguprasravaṇa

Deva

MasculineSingularDualPlural
Nominativebhṛguprasravaṇaḥ bhṛguprasravaṇau bhṛguprasravaṇāḥ
Vocativebhṛguprasravaṇa bhṛguprasravaṇau bhṛguprasravaṇāḥ
Accusativebhṛguprasravaṇam bhṛguprasravaṇau bhṛguprasravaṇān
Instrumentalbhṛguprasravaṇena bhṛguprasravaṇābhyām bhṛguprasravaṇaiḥ bhṛguprasravaṇebhiḥ
Dativebhṛguprasravaṇāya bhṛguprasravaṇābhyām bhṛguprasravaṇebhyaḥ
Ablativebhṛguprasravaṇāt bhṛguprasravaṇābhyām bhṛguprasravaṇebhyaḥ
Genitivebhṛguprasravaṇasya bhṛguprasravaṇayoḥ bhṛguprasravaṇānām
Locativebhṛguprasravaṇe bhṛguprasravaṇayoḥ bhṛguprasravaṇeṣu

Compound bhṛguprasravaṇa -

Adverb -bhṛguprasravaṇam -bhṛguprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria