Declension table of bhṛgupāta

Deva

MasculineSingularDualPlural
Nominativebhṛgupātaḥ bhṛgupātau bhṛgupātāḥ
Vocativebhṛgupāta bhṛgupātau bhṛgupātāḥ
Accusativebhṛgupātam bhṛgupātau bhṛgupātān
Instrumentalbhṛgupātena bhṛgupātābhyām bhṛgupātaiḥ bhṛgupātebhiḥ
Dativebhṛgupātāya bhṛgupātābhyām bhṛgupātebhyaḥ
Ablativebhṛgupātāt bhṛgupātābhyām bhṛgupātebhyaḥ
Genitivebhṛgupātasya bhṛgupātayoḥ bhṛgupātānām
Locativebhṛgupāte bhṛgupātayoḥ bhṛgupāteṣu

Compound bhṛgupāta -

Adverb -bhṛgupātam -bhṛgupātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria