Declension table of ?bhṛgumaṇḍala

Deva

NeuterSingularDualPlural
Nominativebhṛgumaṇḍalam bhṛgumaṇḍale bhṛgumaṇḍalāni
Vocativebhṛgumaṇḍala bhṛgumaṇḍale bhṛgumaṇḍalāni
Accusativebhṛgumaṇḍalam bhṛgumaṇḍale bhṛgumaṇḍalāni
Instrumentalbhṛgumaṇḍalena bhṛgumaṇḍalābhyām bhṛgumaṇḍalaiḥ
Dativebhṛgumaṇḍalāya bhṛgumaṇḍalābhyām bhṛgumaṇḍalebhyaḥ
Ablativebhṛgumaṇḍalāt bhṛgumaṇḍalābhyām bhṛgumaṇḍalebhyaḥ
Genitivebhṛgumaṇḍalasya bhṛgumaṇḍalayoḥ bhṛgumaṇḍalānām
Locativebhṛgumaṇḍale bhṛgumaṇḍalayoḥ bhṛgumaṇḍaleṣu

Compound bhṛgumaṇḍala -

Adverb -bhṛgumaṇḍalam -bhṛgumaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria