Declension table of bhṛgukaccha

Deva

NeuterSingularDualPlural
Nominativebhṛgukaccham bhṛgukacche bhṛgukacchāni
Vocativebhṛgukaccha bhṛgukacche bhṛgukacchāni
Accusativebhṛgukaccham bhṛgukacche bhṛgukacchāni
Instrumentalbhṛgukacchena bhṛgukacchābhyām bhṛgukacchaiḥ
Dativebhṛgukacchāya bhṛgukacchābhyām bhṛgukacchebhyaḥ
Ablativebhṛgukacchāt bhṛgukacchābhyām bhṛgukacchebhyaḥ
Genitivebhṛgukacchasya bhṛgukacchayoḥ bhṛgukacchānām
Locativebhṛgukacche bhṛgukacchayoḥ bhṛgukaccheṣu

Compound bhṛgukaccha -

Adverb -bhṛgukaccham -bhṛgukacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria