Declension table of ?bhṛgukṣetra

Deva

NeuterSingularDualPlural
Nominativebhṛgukṣetram bhṛgukṣetre bhṛgukṣetrāṇi
Vocativebhṛgukṣetra bhṛgukṣetre bhṛgukṣetrāṇi
Accusativebhṛgukṣetram bhṛgukṣetre bhṛgukṣetrāṇi
Instrumentalbhṛgukṣetreṇa bhṛgukṣetrābhyām bhṛgukṣetraiḥ
Dativebhṛgukṣetrāya bhṛgukṣetrābhyām bhṛgukṣetrebhyaḥ
Ablativebhṛgukṣetrāt bhṛgukṣetrābhyām bhṛgukṣetrebhyaḥ
Genitivebhṛgukṣetrasya bhṛgukṣetrayoḥ bhṛgukṣetrāṇām
Locativebhṛgukṣetre bhṛgukṣetrayoḥ bhṛgukṣetreṣu

Compound bhṛgukṣetra -

Adverb -bhṛgukṣetram -bhṛgukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria