Declension table of ?bhṛguharītakī

Deva

FeminineSingularDualPlural
Nominativebhṛguharītakī bhṛguharītakyau bhṛguharītakyaḥ
Vocativebhṛguharītaki bhṛguharītakyau bhṛguharītakyaḥ
Accusativebhṛguharītakīm bhṛguharītakyau bhṛguharītakīḥ
Instrumentalbhṛguharītakyā bhṛguharītakībhyām bhṛguharītakībhiḥ
Dativebhṛguharītakyai bhṛguharītakībhyām bhṛguharītakībhyaḥ
Ablativebhṛguharītakyāḥ bhṛguharītakībhyām bhṛguharītakībhyaḥ
Genitivebhṛguharītakyāḥ bhṛguharītakyoḥ bhṛguharītakīnām
Locativebhṛguharītakyām bhṛguharītakyoḥ bhṛguharītakīṣu

Compound bhṛguharītaki - bhṛguharītakī -

Adverb -bhṛguharītaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria