Declension table of ?bhṛggya

Deva

NeuterSingularDualPlural
Nominativebhṛggyam bhṛggye bhṛggyāṇi
Vocativebhṛggya bhṛggye bhṛggyāṇi
Accusativebhṛggyam bhṛggye bhṛggyāṇi
Instrumentalbhṛggyeṇa bhṛggyābhyām bhṛggyaiḥ
Dativebhṛggyāya bhṛggyābhyām bhṛggyebhyaḥ
Ablativebhṛggyāt bhṛggyābhyām bhṛggyebhyaḥ
Genitivebhṛggyasya bhṛggyayoḥ bhṛggyāṇām
Locativebhṛggye bhṛggyayoḥ bhṛggyeṣu

Compound bhṛggya -

Adverb -bhṛggyam -bhṛggyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria