Declension table of ?bhṛgavāṇa

Deva

MasculineSingularDualPlural
Nominativebhṛgavāṇaḥ bhṛgavāṇau bhṛgavāṇāḥ
Vocativebhṛgavāṇa bhṛgavāṇau bhṛgavāṇāḥ
Accusativebhṛgavāṇam bhṛgavāṇau bhṛgavāṇān
Instrumentalbhṛgavāṇena bhṛgavāṇābhyām bhṛgavāṇaiḥ bhṛgavāṇebhiḥ
Dativebhṛgavāṇāya bhṛgavāṇābhyām bhṛgavāṇebhyaḥ
Ablativebhṛgavāṇāt bhṛgavāṇābhyām bhṛgavāṇebhyaḥ
Genitivebhṛgavāṇasya bhṛgavāṇayoḥ bhṛgavāṇānām
Locativebhṛgavāṇe bhṛgavāṇayoḥ bhṛgavāṇeṣu

Compound bhṛgavāṇa -

Adverb -bhṛgavāṇam -bhṛgavāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria