Declension table of ?bhṛṅgirīṭi

Deva

MasculineSingularDualPlural
Nominativebhṛṅgirīṭiḥ bhṛṅgirīṭī bhṛṅgirīṭayaḥ
Vocativebhṛṅgirīṭe bhṛṅgirīṭī bhṛṅgirīṭayaḥ
Accusativebhṛṅgirīṭim bhṛṅgirīṭī bhṛṅgirīṭīn
Instrumentalbhṛṅgirīṭinā bhṛṅgirīṭibhyām bhṛṅgirīṭibhiḥ
Dativebhṛṅgirīṭaye bhṛṅgirīṭibhyām bhṛṅgirīṭibhyaḥ
Ablativebhṛṅgirīṭeḥ bhṛṅgirīṭibhyām bhṛṅgirīṭibhyaḥ
Genitivebhṛṅgirīṭeḥ bhṛṅgirīṭyoḥ bhṛṅgirīṭīnām
Locativebhṛṅgirīṭau bhṛṅgirīṭyoḥ bhṛṅgirīṭiṣu

Compound bhṛṅgirīṭi -

Adverb -bhṛṅgirīṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria