Declension table of bhṛṅgi

Deva

MasculineSingularDualPlural
Nominativebhṛṅgiḥ bhṛṅgī bhṛṅgayaḥ
Vocativebhṛṅge bhṛṅgī bhṛṅgayaḥ
Accusativebhṛṅgim bhṛṅgī bhṛṅgīn
Instrumentalbhṛṅgiṇā bhṛṅgibhyām bhṛṅgibhiḥ
Dativebhṛṅgaye bhṛṅgibhyām bhṛṅgibhyaḥ
Ablativebhṛṅgeḥ bhṛṅgibhyām bhṛṅgibhyaḥ
Genitivebhṛṅgeḥ bhṛṅgyoḥ bhṛṅgīṇām
Locativebhṛṅgau bhṛṅgyoḥ bhṛṅgiṣu

Compound bhṛṅgi -

Adverb -bhṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria