Declension table of ?bhṛṅgasārtha

Deva

MasculineSingularDualPlural
Nominativebhṛṅgasārthaḥ bhṛṅgasārthau bhṛṅgasārthāḥ
Vocativebhṛṅgasārtha bhṛṅgasārthau bhṛṅgasārthāḥ
Accusativebhṛṅgasārtham bhṛṅgasārthau bhṛṅgasārthān
Instrumentalbhṛṅgasārthena bhṛṅgasārthābhyām bhṛṅgasārthaiḥ bhṛṅgasārthebhiḥ
Dativebhṛṅgasārthāya bhṛṅgasārthābhyām bhṛṅgasārthebhyaḥ
Ablativebhṛṅgasārthāt bhṛṅgasārthābhyām bhṛṅgasārthebhyaḥ
Genitivebhṛṅgasārthasya bhṛṅgasārthayoḥ bhṛṅgasārthānām
Locativebhṛṅgasārthe bhṛṅgasārthayoḥ bhṛṅgasārtheṣu

Compound bhṛṅgasārtha -

Adverb -bhṛṅgasārtham -bhṛṅgasārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria