Declension table of bhṛṅgasandeśa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgasandeśaḥ bhṛṅgasandeśau bhṛṅgasandeśāḥ
Vocativebhṛṅgasandeśa bhṛṅgasandeśau bhṛṅgasandeśāḥ
Accusativebhṛṅgasandeśam bhṛṅgasandeśau bhṛṅgasandeśān
Instrumentalbhṛṅgasandeśena bhṛṅgasandeśābhyām bhṛṅgasandeśaiḥ bhṛṅgasandeśebhiḥ
Dativebhṛṅgasandeśāya bhṛṅgasandeśābhyām bhṛṅgasandeśebhyaḥ
Ablativebhṛṅgasandeśāt bhṛṅgasandeśābhyām bhṛṅgasandeśebhyaḥ
Genitivebhṛṅgasandeśasya bhṛṅgasandeśayoḥ bhṛṅgasandeśānām
Locativebhṛṅgasandeśe bhṛṅgasandeśayoḥ bhṛṅgasandeśeṣu

Compound bhṛṅgasandeśa -

Adverb -bhṛṅgasandeśam -bhṛṅgasandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria