सुबन्तावली ?भृङ्गराजरस

Roma

पुमान्एकद्विबहु
प्रथमाभृङ्गराजरसः भृङ्गराजरसौ भृङ्गराजरसाः
सम्बोधनम्भृङ्गराजरस भृङ्गराजरसौ भृङ्गराजरसाः
द्वितीयाभृङ्गराजरसम् भृङ्गराजरसौ भृङ्गराजरसान्
तृतीयाभृङ्गराजरसेन भृङ्गराजरसाभ्याम् भृङ्गराजरसैः भृङ्गराजरसेभिः
चतुर्थीभृङ्गराजरसाय भृङ्गराजरसाभ्याम् भृङ्गराजरसेभ्यः
पञ्चमीभृङ्गराजरसात् भृङ्गराजरसाभ्याम् भृङ्गराजरसेभ्यः
षष्ठीभृङ्गराजरसस्य भृङ्गराजरसयोः भृङ्गराजरसानाम्
सप्तमीभृङ्गराजरसे भृङ्गराजरसयोः भृङ्गराजरसेषु

समास भृङ्गराजरस

अव्यय ॰भृङ्गराजरसम् ॰भृङ्गराजरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria