सुबन्तावली ?भृङ्गक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभृङ्गकम् भृङ्गके भृङ्गकाणि
सम्बोधनम्भृङ्गक भृङ्गके भृङ्गकाणि
द्वितीयाभृङ्गकम् भृङ्गके भृङ्गकाणि
तृतीयाभृङ्गकेण भृङ्गकाभ्याम् भृङ्गकैः
चतुर्थीभृङ्गकाय भृङ्गकाभ्याम् भृङ्गकेभ्यः
पञ्चमीभृङ्गकात् भृङ्गकाभ्याम् भृङ्गकेभ्यः
षष्ठीभृङ्गकस्य भृङ्गकयोः भृङ्गकाणाम्
सप्तमीभृङ्गके भृङ्गकयोः भृङ्गकेषु

समास भृङ्गक

अव्यय ॰भृङ्गकम् ॰भृङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria