Declension table of ?bhṛṅgāraka

Deva

MasculineSingularDualPlural
Nominativebhṛṅgārakaḥ bhṛṅgārakau bhṛṅgārakāḥ
Vocativebhṛṅgāraka bhṛṅgārakau bhṛṅgārakāḥ
Accusativebhṛṅgārakam bhṛṅgārakau bhṛṅgārakān
Instrumentalbhṛṅgārakeṇa bhṛṅgārakābhyām bhṛṅgārakaiḥ bhṛṅgārakebhiḥ
Dativebhṛṅgārakāya bhṛṅgārakābhyām bhṛṅgārakebhyaḥ
Ablativebhṛṅgārakāt bhṛṅgārakābhyām bhṛṅgārakebhyaḥ
Genitivebhṛṅgārakasya bhṛṅgārakayoḥ bhṛṅgārakāṇām
Locativebhṛṅgārake bhṛṅgārakayoḥ bhṛṅgārakeṣu

Compound bhṛṅgāraka -

Adverb -bhṛṅgārakam -bhṛṅgārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria