Declension table of bhṛṅgāra

Deva

NeuterSingularDualPlural
Nominativebhṛṅgāram bhṛṅgāre bhṛṅgārāṇi
Vocativebhṛṅgāra bhṛṅgāre bhṛṅgārāṇi
Accusativebhṛṅgāram bhṛṅgāre bhṛṅgārāṇi
Instrumentalbhṛṅgāreṇa bhṛṅgārābhyām bhṛṅgāraiḥ
Dativebhṛṅgārāya bhṛṅgārābhyām bhṛṅgārebhyaḥ
Ablativebhṛṅgārāt bhṛṅgārābhyām bhṛṅgārebhyaḥ
Genitivebhṛṅgārasya bhṛṅgārayoḥ bhṛṅgārāṇām
Locativebhṛṅgāre bhṛṅgārayoḥ bhṛṅgāreṣu

Compound bhṛṅgāra -

Adverb -bhṛṅgāram -bhṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria