Declension table of ?bhṛṅgāhvā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgāhvā bhṛṅgāhve bhṛṅgāhvāḥ
Vocativebhṛṅgāhve bhṛṅgāhve bhṛṅgāhvāḥ
Accusativebhṛṅgāhvām bhṛṅgāhve bhṛṅgāhvāḥ
Instrumentalbhṛṅgāhvayā bhṛṅgāhvābhyām bhṛṅgāhvābhiḥ
Dativebhṛṅgāhvāyai bhṛṅgāhvābhyām bhṛṅgāhvābhyaḥ
Ablativebhṛṅgāhvāyāḥ bhṛṅgāhvābhyām bhṛṅgāhvābhyaḥ
Genitivebhṛṅgāhvāyāḥ bhṛṅgāhvayoḥ bhṛṅgāhvāṇām
Locativebhṛṅgāhvāyām bhṛṅgāhvayoḥ bhṛṅgāhvāsu

Adverb -bhṛṅgāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria