Declension table of ?bhṛṅgādhipa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgādhipaḥ bhṛṅgādhipau bhṛṅgādhipāḥ
Vocativebhṛṅgādhipa bhṛṅgādhipau bhṛṅgādhipāḥ
Accusativebhṛṅgādhipam bhṛṅgādhipau bhṛṅgādhipān
Instrumentalbhṛṅgādhipena bhṛṅgādhipābhyām bhṛṅgādhipaiḥ bhṛṅgādhipebhiḥ
Dativebhṛṅgādhipāya bhṛṅgādhipābhyām bhṛṅgādhipebhyaḥ
Ablativebhṛṅgādhipāt bhṛṅgādhipābhyām bhṛṅgādhipebhyaḥ
Genitivebhṛṅgādhipasya bhṛṅgādhipayoḥ bhṛṅgādhipānām
Locativebhṛṅgādhipe bhṛṅgādhipayoḥ bhṛṅgādhipeṣu

Compound bhṛṅgādhipa -

Adverb -bhṛṅgādhipam -bhṛṅgādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria