Declension table of ?bhṛṅgāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebhṛṅgāṣṭakam bhṛṅgāṣṭake bhṛṅgāṣṭakāni
Vocativebhṛṅgāṣṭaka bhṛṅgāṣṭake bhṛṅgāṣṭakāni
Accusativebhṛṅgāṣṭakam bhṛṅgāṣṭake bhṛṅgāṣṭakāni
Instrumentalbhṛṅgāṣṭakena bhṛṅgāṣṭakābhyām bhṛṅgāṣṭakaiḥ
Dativebhṛṅgāṣṭakāya bhṛṅgāṣṭakābhyām bhṛṅgāṣṭakebhyaḥ
Ablativebhṛṅgāṣṭakāt bhṛṅgāṣṭakābhyām bhṛṅgāṣṭakebhyaḥ
Genitivebhṛṅgāṣṭakasya bhṛṅgāṣṭakayoḥ bhṛṅgāṣṭakānām
Locativebhṛṅgāṣṭake bhṛṅgāṣṭakayoḥ bhṛṅgāṣṭakeṣu

Compound bhṛṅgāṣṭaka -

Adverb -bhṛṅgāṣṭakam -bhṛṅgāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria