Declension table of ?bhṛṭṭavatī

Deva

FeminineSingularDualPlural
Nominativebhṛṭṭavatī bhṛṭṭavatyau bhṛṭṭavatyaḥ
Vocativebhṛṭṭavati bhṛṭṭavatyau bhṛṭṭavatyaḥ
Accusativebhṛṭṭavatīm bhṛṭṭavatyau bhṛṭṭavatīḥ
Instrumentalbhṛṭṭavatyā bhṛṭṭavatībhyām bhṛṭṭavatībhiḥ
Dativebhṛṭṭavatyai bhṛṭṭavatībhyām bhṛṭṭavatībhyaḥ
Ablativebhṛṭṭavatyāḥ bhṛṭṭavatībhyām bhṛṭṭavatībhyaḥ
Genitivebhṛṭṭavatyāḥ bhṛṭṭavatyoḥ bhṛṭṭavatīnām
Locativebhṛṭṭavatyām bhṛṭṭavatyoḥ bhṛṭṭavatīṣu

Compound bhṛṭṭavati - bhṛṭṭavatī -

Adverb -bhṛṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria