सुबन्तावली ?भृंशिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभृंशिष्यन्ती भृंशिष्यन्त्यौ भृंशिष्यन्त्यः
सम्बोधनम्भृंशिष्यन्ति भृंशिष्यन्त्यौ भृंशिष्यन्त्यः
द्वितीयाभृंशिष्यन्तीम् भृंशिष्यन्त्यौ भृंशिष्यन्तीः
तृतीयाभृंशिष्यन्त्या भृंशिष्यन्तीभ्याम् भृंशिष्यन्तीभिः
चतुर्थीभृंशिष्यन्त्यै भृंशिष्यन्तीभ्याम् भृंशिष्यन्तीभ्यः
पञ्चमीभृंशिष्यन्त्याः भृंशिष्यन्तीभ्याम् भृंशिष्यन्तीभ्यः
षष्ठीभृंशिष्यन्त्याः भृंशिष्यन्त्योः भृंशिष्यन्तीनाम्
सप्तमीभृंशिष्यन्त्याम् भृंशिष्यन्त्योः भृंशिष्यन्तीषु

समास भृंशिष्यन्ति भृंशिष्यन्ती

अव्यय ॰भृंशिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria