सुबन्तावली ?भृंशिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभृंशिष्यमाणः भृंशिष्यमाणौ भृंशिष्यमाणाः
सम्बोधनम्भृंशिष्यमाण भृंशिष्यमाणौ भृंशिष्यमाणाः
द्वितीयाभृंशिष्यमाणम् भृंशिष्यमाणौ भृंशिष्यमाणान्
तृतीयाभृंशिष्यमाणेन भृंशिष्यमाणाभ्याम् भृंशिष्यमाणैः भृंशिष्यमाणेभिः
चतुर्थीभृंशिष्यमाणाय भृंशिष्यमाणाभ्याम् भृंशिष्यमाणेभ्यः
पञ्चमीभृंशिष्यमाणात् भृंशिष्यमाणाभ्याम् भृंशिष्यमाणेभ्यः
षष्ठीभृंशिष्यमाणस्य भृंशिष्यमाणयोः भृंशिष्यमाणानाम्
सप्तमीभृंशिष्यमाणे भृंशिष्यमाणयोः भृंशिष्यमाणेषु

समास भृंशिष्यमाण

अव्यय ॰भृंशिष्यमाणम् ॰भृंशिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria