Declension table of ?bhṛṃśayitavyā

Deva

FeminineSingularDualPlural
Nominativebhṛṃśayitavyā bhṛṃśayitavye bhṛṃśayitavyāḥ
Vocativebhṛṃśayitavye bhṛṃśayitavye bhṛṃśayitavyāḥ
Accusativebhṛṃśayitavyām bhṛṃśayitavye bhṛṃśayitavyāḥ
Instrumentalbhṛṃśayitavyayā bhṛṃśayitavyābhyām bhṛṃśayitavyābhiḥ
Dativebhṛṃśayitavyāyai bhṛṃśayitavyābhyām bhṛṃśayitavyābhyaḥ
Ablativebhṛṃśayitavyāyāḥ bhṛṃśayitavyābhyām bhṛṃśayitavyābhyaḥ
Genitivebhṛṃśayitavyāyāḥ bhṛṃśayitavyayoḥ bhṛṃśayitavyānām
Locativebhṛṃśayitavyāyām bhṛṃśayitavyayoḥ bhṛṃśayitavyāsu

Adverb -bhṛṃśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria