Declension table of ?bhṛṃśayitavya

Deva

NeuterSingularDualPlural
Nominativebhṛṃśayitavyam bhṛṃśayitavye bhṛṃśayitavyāni
Vocativebhṛṃśayitavya bhṛṃśayitavye bhṛṃśayitavyāni
Accusativebhṛṃśayitavyam bhṛṃśayitavye bhṛṃśayitavyāni
Instrumentalbhṛṃśayitavyena bhṛṃśayitavyābhyām bhṛṃśayitavyaiḥ
Dativebhṛṃśayitavyāya bhṛṃśayitavyābhyām bhṛṃśayitavyebhyaḥ
Ablativebhṛṃśayitavyāt bhṛṃśayitavyābhyām bhṛṃśayitavyebhyaḥ
Genitivebhṛṃśayitavyasya bhṛṃśayitavyayoḥ bhṛṃśayitavyānām
Locativebhṛṃśayitavye bhṛṃśayitavyayoḥ bhṛṃśayitavyeṣu

Compound bhṛṃśayitavya -

Adverb -bhṛṃśayitavyam -bhṛṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria