Declension table of ?bhṛṃśayitavya

Deva

MasculineSingularDualPlural
Nominativebhṛṃśayitavyaḥ bhṛṃśayitavyau bhṛṃśayitavyāḥ
Vocativebhṛṃśayitavya bhṛṃśayitavyau bhṛṃśayitavyāḥ
Accusativebhṛṃśayitavyam bhṛṃśayitavyau bhṛṃśayitavyān
Instrumentalbhṛṃśayitavyena bhṛṃśayitavyābhyām bhṛṃśayitavyaiḥ bhṛṃśayitavyebhiḥ
Dativebhṛṃśayitavyāya bhṛṃśayitavyābhyām bhṛṃśayitavyebhyaḥ
Ablativebhṛṃśayitavyāt bhṛṃśayitavyābhyām bhṛṃśayitavyebhyaḥ
Genitivebhṛṃśayitavyasya bhṛṃśayitavyayoḥ bhṛṃśayitavyānām
Locativebhṛṃśayitavye bhṛṃśayitavyayoḥ bhṛṃśayitavyeṣu

Compound bhṛṃśayitavya -

Adverb -bhṛṃśayitavyam -bhṛṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria