Declension table of ?bhṛṃśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhṛṃśayiṣyamāṇā bhṛṃśayiṣyamāṇe bhṛṃśayiṣyamāṇāḥ
Vocativebhṛṃśayiṣyamāṇe bhṛṃśayiṣyamāṇe bhṛṃśayiṣyamāṇāḥ
Accusativebhṛṃśayiṣyamāṇām bhṛṃśayiṣyamāṇe bhṛṃśayiṣyamāṇāḥ
Instrumentalbhṛṃśayiṣyamāṇayā bhṛṃśayiṣyamāṇābhyām bhṛṃśayiṣyamāṇābhiḥ
Dativebhṛṃśayiṣyamāṇāyai bhṛṃśayiṣyamāṇābhyām bhṛṃśayiṣyamāṇābhyaḥ
Ablativebhṛṃśayiṣyamāṇāyāḥ bhṛṃśayiṣyamāṇābhyām bhṛṃśayiṣyamāṇābhyaḥ
Genitivebhṛṃśayiṣyamāṇāyāḥ bhṛṃśayiṣyamāṇayoḥ bhṛṃśayiṣyamāṇānām
Locativebhṛṃśayiṣyamāṇāyām bhṛṃśayiṣyamāṇayoḥ bhṛṃśayiṣyamāṇāsu

Adverb -bhṛṃśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria