सुबन्तावली ?भृंशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभृंशयिष्यमाणः भृंशयिष्यमाणौ भृंशयिष्यमाणाः
सम्बोधनम्भृंशयिष्यमाण भृंशयिष्यमाणौ भृंशयिष्यमाणाः
द्वितीयाभृंशयिष्यमाणम् भृंशयिष्यमाणौ भृंशयिष्यमाणान्
तृतीयाभृंशयिष्यमाणेन भृंशयिष्यमाणाभ्याम् भृंशयिष्यमाणैः भृंशयिष्यमाणेभिः
चतुर्थीभृंशयिष्यमाणाय भृंशयिष्यमाणाभ्याम् भृंशयिष्यमाणेभ्यः
पञ्चमीभृंशयिष्यमाणात् भृंशयिष्यमाणाभ्याम् भृंशयिष्यमाणेभ्यः
षष्ठीभृंशयिष्यमाणस्य भृंशयिष्यमाणयोः भृंशयिष्यमाणानाम्
सप्तमीभृंशयिष्यमाणे भृंशयिष्यमाणयोः भृंशयिष्यमाणेषु

समास भृंशयिष्यमाण

अव्यय ॰भृंशयिष्यमाणम् ॰भृंशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria