Declension table of ?bhṛṃśayat

Deva

MasculineSingularDualPlural
Nominativebhṛṃśayan bhṛṃśayantau bhṛṃśayantaḥ
Vocativebhṛṃśayan bhṛṃśayantau bhṛṃśayantaḥ
Accusativebhṛṃśayantam bhṛṃśayantau bhṛṃśayataḥ
Instrumentalbhṛṃśayatā bhṛṃśayadbhyām bhṛṃśayadbhiḥ
Dativebhṛṃśayate bhṛṃśayadbhyām bhṛṃśayadbhyaḥ
Ablativebhṛṃśayataḥ bhṛṃśayadbhyām bhṛṃśayadbhyaḥ
Genitivebhṛṃśayataḥ bhṛṃśayatoḥ bhṛṃśayatām
Locativebhṛṃśayati bhṛṃśayatoḥ bhṛṃśayatsu

Compound bhṛṃśayat -

Adverb -bhṛṃśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria