Declension table of ?bhṛṃśayamānā

Deva

FeminineSingularDualPlural
Nominativebhṛṃśayamānā bhṛṃśayamāne bhṛṃśayamānāḥ
Vocativebhṛṃśayamāne bhṛṃśayamāne bhṛṃśayamānāḥ
Accusativebhṛṃśayamānām bhṛṃśayamāne bhṛṃśayamānāḥ
Instrumentalbhṛṃśayamānayā bhṛṃśayamānābhyām bhṛṃśayamānābhiḥ
Dativebhṛṃśayamānāyai bhṛṃśayamānābhyām bhṛṃśayamānābhyaḥ
Ablativebhṛṃśayamānāyāḥ bhṛṃśayamānābhyām bhṛṃśayamānābhyaḥ
Genitivebhṛṃśayamānāyāḥ bhṛṃśayamānayoḥ bhṛṃśayamānānām
Locativebhṛṃśayamānāyām bhṛṃśayamānayoḥ bhṛṃśayamānāsu

Adverb -bhṛṃśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria