Declension table of ?bhṛṃśayamāna

Deva

NeuterSingularDualPlural
Nominativebhṛṃśayamānam bhṛṃśayamāne bhṛṃśayamānāni
Vocativebhṛṃśayamāna bhṛṃśayamāne bhṛṃśayamānāni
Accusativebhṛṃśayamānam bhṛṃśayamāne bhṛṃśayamānāni
Instrumentalbhṛṃśayamānena bhṛṃśayamānābhyām bhṛṃśayamānaiḥ
Dativebhṛṃśayamānāya bhṛṃśayamānābhyām bhṛṃśayamānebhyaḥ
Ablativebhṛṃśayamānāt bhṛṃśayamānābhyām bhṛṃśayamānebhyaḥ
Genitivebhṛṃśayamānasya bhṛṃśayamānayoḥ bhṛṃśayamānānām
Locativebhṛṃśayamāne bhṛṃśayamānayoḥ bhṛṃśayamāneṣu

Compound bhṛṃśayamāna -

Adverb -bhṛṃśayamānam -bhṛṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria