Declension table of ?bhṛṃśayamāna

Deva

MasculineSingularDualPlural
Nominativebhṛṃśayamānaḥ bhṛṃśayamānau bhṛṃśayamānāḥ
Vocativebhṛṃśayamāna bhṛṃśayamānau bhṛṃśayamānāḥ
Accusativebhṛṃśayamānam bhṛṃśayamānau bhṛṃśayamānān
Instrumentalbhṛṃśayamānena bhṛṃśayamānābhyām bhṛṃśayamānaiḥ bhṛṃśayamānebhiḥ
Dativebhṛṃśayamānāya bhṛṃśayamānābhyām bhṛṃśayamānebhyaḥ
Ablativebhṛṃśayamānāt bhṛṃśayamānābhyām bhṛṃśayamānebhyaḥ
Genitivebhṛṃśayamānasya bhṛṃśayamānayoḥ bhṛṃśayamānānām
Locativebhṛṃśayamāne bhṛṃśayamānayoḥ bhṛṃśayamāneṣu

Compound bhṛṃśayamāna -

Adverb -bhṛṃśayamānam -bhṛṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria