Declension table of ?beśyamāna

Deva

MasculineSingularDualPlural
Nominativebeśyamānaḥ beśyamānau beśyamānāḥ
Vocativebeśyamāna beśyamānau beśyamānāḥ
Accusativebeśyamānam beśyamānau beśyamānān
Instrumentalbeśyamānena beśyamānābhyām beśyamānaiḥ beśyamānebhiḥ
Dativebeśyamānāya beśyamānābhyām beśyamānebhyaḥ
Ablativebeśyamānāt beśyamānābhyām beśyamānebhyaḥ
Genitivebeśyamānasya beśyamānayoḥ beśyamānānām
Locativebeśyamāne beśyamānayoḥ beśyamāneṣu

Compound beśyamāna -

Adverb -beśyamānam -beśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria