Declension table of ?beśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebeśiṣyamāṇā beśiṣyamāṇe beśiṣyamāṇāḥ
Vocativebeśiṣyamāṇe beśiṣyamāṇe beśiṣyamāṇāḥ
Accusativebeśiṣyamāṇām beśiṣyamāṇe beśiṣyamāṇāḥ
Instrumentalbeśiṣyamāṇayā beśiṣyamāṇābhyām beśiṣyamāṇābhiḥ
Dativebeśiṣyamāṇāyai beśiṣyamāṇābhyām beśiṣyamāṇābhyaḥ
Ablativebeśiṣyamāṇāyāḥ beśiṣyamāṇābhyām beśiṣyamāṇābhyaḥ
Genitivebeśiṣyamāṇāyāḥ beśiṣyamāṇayoḥ beśiṣyamāṇānām
Locativebeśiṣyamāṇāyām beśiṣyamāṇayoḥ beśiṣyamāṇāsu

Adverb -beśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria