Declension table of ?beśantī

Deva

FeminineSingularDualPlural
Nominativebeśantī beśantyau beśantyaḥ
Vocativebeśanti beśantyau beśantyaḥ
Accusativebeśantīm beśantyau beśantīḥ
Instrumentalbeśantyā beśantībhyām beśantībhiḥ
Dativebeśantyai beśantībhyām beśantībhyaḥ
Ablativebeśantyāḥ beśantībhyām beśantībhyaḥ
Genitivebeśantyāḥ beśantyoḥ beśantīnām
Locativebeśantyām beśantyoḥ beśantīṣu

Compound beśanti - beśantī -

Adverb -beśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria