Declension table of ?beśamānā

Deva

FeminineSingularDualPlural
Nominativebeśamānā beśamāne beśamānāḥ
Vocativebeśamāne beśamāne beśamānāḥ
Accusativebeśamānām beśamāne beśamānāḥ
Instrumentalbeśamānayā beśamānābhyām beśamānābhiḥ
Dativebeśamānāyai beśamānābhyām beśamānābhyaḥ
Ablativebeśamānāyāḥ beśamānābhyām beśamānābhyaḥ
Genitivebeśamānāyāḥ beśamānayoḥ beśamānānām
Locativebeśamānāyām beśamānayoḥ beśamānāsu

Adverb -beśamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria