Declension table of ?beśamāna

Deva

MasculineSingularDualPlural
Nominativebeśamānaḥ beśamānau beśamānāḥ
Vocativebeśamāna beśamānau beśamānāḥ
Accusativebeśamānam beśamānau beśamānān
Instrumentalbeśamānena beśamānābhyām beśamānaiḥ beśamānebhiḥ
Dativebeśamānāya beśamānābhyām beśamānebhyaḥ
Ablativebeśamānāt beśamānābhyām beśamānebhyaḥ
Genitivebeśamānasya beśamānayoḥ beśamānānām
Locativebeśamāne beśamānayoḥ beśamāneṣu

Compound beśamāna -

Adverb -beśamānam -beśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria