Declension table of ?belayiṣyat

Deva

NeuterSingularDualPlural
Nominativebelayiṣyat belayiṣyantī belayiṣyatī belayiṣyanti
Vocativebelayiṣyat belayiṣyantī belayiṣyatī belayiṣyanti
Accusativebelayiṣyat belayiṣyantī belayiṣyatī belayiṣyanti
Instrumentalbelayiṣyatā belayiṣyadbhyām belayiṣyadbhiḥ
Dativebelayiṣyate belayiṣyadbhyām belayiṣyadbhyaḥ
Ablativebelayiṣyataḥ belayiṣyadbhyām belayiṣyadbhyaḥ
Genitivebelayiṣyataḥ belayiṣyatoḥ belayiṣyatām
Locativebelayiṣyati belayiṣyatoḥ belayiṣyatsu

Adverb -belayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria