सुबन्तावली ?बेलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबेलयिष्यन्ती बेलयिष्यन्त्यौ बेलयिष्यन्त्यः
सम्बोधनम्बेलयिष्यन्ति बेलयिष्यन्त्यौ बेलयिष्यन्त्यः
द्वितीयाबेलयिष्यन्तीम् बेलयिष्यन्त्यौ बेलयिष्यन्तीः
तृतीयाबेलयिष्यन्त्या बेलयिष्यन्तीभ्याम् बेलयिष्यन्तीभिः
चतुर्थीबेलयिष्यन्त्यै बेलयिष्यन्तीभ्याम् बेलयिष्यन्तीभ्यः
पञ्चमीबेलयिष्यन्त्याः बेलयिष्यन्तीभ्याम् बेलयिष्यन्तीभ्यः
षष्ठीबेलयिष्यन्त्याः बेलयिष्यन्त्योः बेलयिष्यन्तीनाम्
सप्तमीबेलयिष्यन्त्याम् बेलयिष्यन्त्योः बेलयिष्यन्तीषु

समास बेलयिष्यन्ति बेलयिष्यन्ती

अव्यय ॰बेलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria