Declension table of ?belayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebelayiṣyantī belayiṣyantyau belayiṣyantyaḥ
Vocativebelayiṣyanti belayiṣyantyau belayiṣyantyaḥ
Accusativebelayiṣyantīm belayiṣyantyau belayiṣyantīḥ
Instrumentalbelayiṣyantyā belayiṣyantībhyām belayiṣyantībhiḥ
Dativebelayiṣyantyai belayiṣyantībhyām belayiṣyantībhyaḥ
Ablativebelayiṣyantyāḥ belayiṣyantībhyām belayiṣyantībhyaḥ
Genitivebelayiṣyantyāḥ belayiṣyantyoḥ belayiṣyantīnām
Locativebelayiṣyantyām belayiṣyantyoḥ belayiṣyantīṣu

Compound belayiṣyanti - belayiṣyantī -

Adverb -belayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria