Declension table of ?belayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebelayiṣyamāṇā belayiṣyamāṇe belayiṣyamāṇāḥ
Vocativebelayiṣyamāṇe belayiṣyamāṇe belayiṣyamāṇāḥ
Accusativebelayiṣyamāṇām belayiṣyamāṇe belayiṣyamāṇāḥ
Instrumentalbelayiṣyamāṇayā belayiṣyamāṇābhyām belayiṣyamāṇābhiḥ
Dativebelayiṣyamāṇāyai belayiṣyamāṇābhyām belayiṣyamāṇābhyaḥ
Ablativebelayiṣyamāṇāyāḥ belayiṣyamāṇābhyām belayiṣyamāṇābhyaḥ
Genitivebelayiṣyamāṇāyāḥ belayiṣyamāṇayoḥ belayiṣyamāṇānām
Locativebelayiṣyamāṇāyām belayiṣyamāṇayoḥ belayiṣyamāṇāsu

Adverb -belayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria