Declension table of ?belayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebelayiṣyamāṇaḥ belayiṣyamāṇau belayiṣyamāṇāḥ
Vocativebelayiṣyamāṇa belayiṣyamāṇau belayiṣyamāṇāḥ
Accusativebelayiṣyamāṇam belayiṣyamāṇau belayiṣyamāṇān
Instrumentalbelayiṣyamāṇena belayiṣyamāṇābhyām belayiṣyamāṇaiḥ belayiṣyamāṇebhiḥ
Dativebelayiṣyamāṇāya belayiṣyamāṇābhyām belayiṣyamāṇebhyaḥ
Ablativebelayiṣyamāṇāt belayiṣyamāṇābhyām belayiṣyamāṇebhyaḥ
Genitivebelayiṣyamāṇasya belayiṣyamāṇayoḥ belayiṣyamāṇānām
Locativebelayiṣyamāṇe belayiṣyamāṇayoḥ belayiṣyamāṇeṣu

Compound belayiṣyamāṇa -

Adverb -belayiṣyamāṇam -belayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria