Declension table of ?beditavya

Deva

NeuterSingularDualPlural
Nominativebeditavyam beditavye beditavyāni
Vocativebeditavya beditavye beditavyāni
Accusativebeditavyam beditavye beditavyāni
Instrumentalbeditavyena beditavyābhyām beditavyaiḥ
Dativebeditavyāya beditavyābhyām beditavyebhyaḥ
Ablativebeditavyāt beditavyābhyām beditavyebhyaḥ
Genitivebeditavyasya beditavyayoḥ beditavyānām
Locativebeditavye beditavyayoḥ beditavyeṣu

Compound beditavya -

Adverb -beditavyam -beditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria