Declension table of ?beditavya

Deva

MasculineSingularDualPlural
Nominativebeditavyaḥ beditavyau beditavyāḥ
Vocativebeditavya beditavyau beditavyāḥ
Accusativebeditavyam beditavyau beditavyān
Instrumentalbeditavyena beditavyābhyām beditavyaiḥ beditavyebhiḥ
Dativebeditavyāya beditavyābhyām beditavyebhyaḥ
Ablativebeditavyāt beditavyābhyām beditavyebhyaḥ
Genitivebeditavyasya beditavyayoḥ beditavyānām
Locativebeditavye beditavyayoḥ beditavyeṣu

Compound beditavya -

Adverb -beditavyam -beditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria