Declension table of ?bediṣyat

Deva

MasculineSingularDualPlural
Nominativebediṣyan bediṣyantau bediṣyantaḥ
Vocativebediṣyan bediṣyantau bediṣyantaḥ
Accusativebediṣyantam bediṣyantau bediṣyataḥ
Instrumentalbediṣyatā bediṣyadbhyām bediṣyadbhiḥ
Dativebediṣyate bediṣyadbhyām bediṣyadbhyaḥ
Ablativebediṣyataḥ bediṣyadbhyām bediṣyadbhyaḥ
Genitivebediṣyataḥ bediṣyatoḥ bediṣyatām
Locativebediṣyati bediṣyatoḥ bediṣyatsu

Compound bediṣyat -

Adverb -bediṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria