Declension table of ?bediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebediṣyamāṇā bediṣyamāṇe bediṣyamāṇāḥ
Vocativebediṣyamāṇe bediṣyamāṇe bediṣyamāṇāḥ
Accusativebediṣyamāṇām bediṣyamāṇe bediṣyamāṇāḥ
Instrumentalbediṣyamāṇayā bediṣyamāṇābhyām bediṣyamāṇābhiḥ
Dativebediṣyamāṇāyai bediṣyamāṇābhyām bediṣyamāṇābhyaḥ
Ablativebediṣyamāṇāyāḥ bediṣyamāṇābhyām bediṣyamāṇābhyaḥ
Genitivebediṣyamāṇāyāḥ bediṣyamāṇayoḥ bediṣyamāṇānām
Locativebediṣyamāṇāyām bediṣyamāṇayoḥ bediṣyamāṇāsu

Adverb -bediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria