Declension table of ?bedāna

Deva

MasculineSingularDualPlural
Nominativebedānaḥ bedānau bedānāḥ
Vocativebedāna bedānau bedānāḥ
Accusativebedānam bedānau bedānān
Instrumentalbedānena bedānābhyām bedānaiḥ bedānebhiḥ
Dativebedānāya bedānābhyām bedānebhyaḥ
Ablativebedānāt bedānābhyām bedānebhyaḥ
Genitivebedānasya bedānayoḥ bedānānām
Locativebedāne bedānayoḥ bedāneṣu

Compound bedāna -

Adverb -bedānam -bedānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria